B 269-34 Padmapurāṇa-māghamāhātmya

Manuscript culture infobox

Filmed in: B 269/34
Title: Padmapurāṇa
Dimensions: 30 x 11.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/430
Remarks:


Reel No. B 269/34

Inventory No. 42257

Title Padmapurāṇa (māghamāhātmya)

Remarks

Author

Subject Māhātmya

Language Sanskrit

Manuscript Details

Script Devanagari

Material paper

State complete

Size 30.0 x 11.5 cm

Binding Hole(s)

Folios 36

Lines per Page 12

Foliation figures on the verso; in the upper left-hand margin under the abbreviation pa. mā. mā and in the lower right-hand margin

Scribe Devadatta

Date of Copying ŚS 1771

Place of Copying Kāntīpura

King

Donor

Owner/Deliverer

Place of Deposit NAK

Accession No. 3/430

Manuscript Features

Excerpts

«Beginning»


śrīgaṇeśāya namaḥ || ||

oṁ namaḥ paramā(tmane)

nārāyaṇaṃ namaskṛtya naraṃ caiva narottmaṃ ||

devīṃ sarasvatīṃ caiva tato jayam udīrayet ||

aṣṭādaśapurāṇānāṃ kartā satyavatīsuta[ḥ] ||

sūtāgre kathayāmāsa kathāṃ pāpāpanoditāṃ ||

caturmukhamukhāṃbhojavanahaṃsavadhūr mama ||

mānase ramatāṃ nityaṃ sarvaśuklā sarasvatī ||

jayati parāśarasūnuḥ

satyavatīhṛdayanaṃdano vyāsaḥ ||

yasyāsyakamalagalitaṃ

vāṅmayam amṛtaṃ jagat pibati ||

padmapurāṇasyottarakhaṇḍe vaśiṣṭhadilīpasaṃvāde katheyaṃ māghamāhātmya(m atipuṇyā) ||

vyāsa uvāca

śṛṇu sūta pravakṣyāmi māghasnānaṃ mahat phalam ||

yad uktaṃ tu vaśiṣṭena dilīpapurato yathā || ||

sūta uvāca


pādme māghasya māhātmyaṃ bhagavan brūhi me śubham ||

anugrāhyo ʼsmi śiṣyo ʼsmi brūhi tan me yathātatham || 2 || (fol. 1v1–4)


«End»


iti nṛpavaramāghasnānasaṃjātapuṇyā

munivaravacasā śrītīrtharājaprayāge ||

sakalakaluṣamuktā paṃca gaṃdharvakanyā

vaṭur api paṭubuddhiḥ prāpya kāmaṃ prajagmuḥ ||

param imam itihāsaṃ pāvanaṃ tīrthabhūtaṃ

vṛjinavilayahetuṃ yaḥ śṛṇotīha bhaktyā ||

sa bhavati khalu pūrṇaḥ sarvakāmair abhīṣṭair

jayati ca suralokaṃ durlabhaṃ yajñahīnaiḥ || ❁ || (fol. 36r8–10)


«Colophon»


iti śrīpadmapurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe māghamāhātmye vaśiṣṭhadīpasaṃvāde paṃcagarṃdharvakanyodvāho nāma paṃcamo ʼdhyāyaḥ || ❁ ||

vidhunagaghanaśāke jñe śive kāntipuryāṃ

nabhasi ca śitipakṣe devadatto dvijendraḥ ||

samalikhad atitūrṇaṃ māghamāhātmyam etat

purasamudayagītaṃ ‥ ‥ vairiprasādāt || ||


māghamāhātmyaṃ samāptaṃ śubhaṃ bhūyāt || graṃthasaṃkhyā 1438 (fol. 36r10–11)

Microfilm Details

Reel No. B 269/34

Date of Filming 30-04-1972

Exposures 41

Used Copy Kathmandu

Type of Film positive

Remarks

Catalogued by BK/RK

Date 24-08-2012

Bibliography