B 269-34 Padmapurāṇa-māghamāhātmya
Manuscript culture infobox
Filmed in: B 269/34
Title: Padmapurāṇa
Dimensions: 30 x 11.5 cm x 36 folios
Material: paper?
Condition:
Scripts: Devanagari
Languages: Sanskrit
Subjects: Stotra
Date:
Acc No.: NAK 3/430
Remarks:
Reel No. B 269/34
Inventory No. 42257
Title Padmapurāṇa (māghamāhātmya)
Remarks
Author
Subject Māhātmya
Language Sanskrit
Manuscript Details
Script Devanagari
Material paper
State complete
Size 30.0 x 11.5 cm
Binding Hole(s)
Folios 36
Lines per Page 12
Foliation figures on the verso; in the upper left-hand margin under the abbreviation pa. mā. mā and in the lower right-hand margin
Scribe Devadatta
Date of Copying ŚS 1771
Place of Copying Kāntīpura
King
Donor
Owner/Deliverer
Place of Deposit NAK
Accession No. 3/430
Manuscript Features
Excerpts
«Beginning»
śrīgaṇeśāya namaḥ || ||
oṁ namaḥ paramā(tmane)
nārāyaṇaṃ namaskṛtya naraṃ caiva narottmaṃ ||
devīṃ sarasvatīṃ caiva tato jayam udīrayet ||
aṣṭādaśapurāṇānāṃ kartā satyavatīsuta[ḥ] ||
sūtāgre kathayāmāsa kathāṃ pāpāpanoditāṃ ||
caturmukhamukhāṃbhojavanahaṃsavadhūr mama ||
mānase ramatāṃ nityaṃ sarvaśuklā sarasvatī ||
jayati parāśarasūnuḥ
satyavatīhṛdayanaṃdano vyāsaḥ ||
yasyāsyakamalagalitaṃ
vāṅmayam amṛtaṃ jagat pibati ||
padmapurāṇasyottarakhaṇḍe vaśiṣṭhadilīpasaṃvāde katheyaṃ māghamāhātmya(m atipuṇyā) ||
vyāsa uvāca
śṛṇu sūta pravakṣyāmi māghasnānaṃ mahat phalam ||
yad uktaṃ tu vaśiṣṭena dilīpapurato yathā || ||
sūta uvāca
pādme māghasya māhātmyaṃ bhagavan brūhi me śubham ||
anugrāhyo ʼsmi śiṣyo ʼsmi brūhi tan me yathātatham || 2 || (fol. 1v1–4)
«End»
iti nṛpavaramāghasnānasaṃjātapuṇyā
munivaravacasā śrītīrtharājaprayāge ||
sakalakaluṣamuktā paṃca gaṃdharvakanyā
vaṭur api paṭubuddhiḥ prāpya kāmaṃ prajagmuḥ ||
param imam itihāsaṃ pāvanaṃ tīrthabhūtaṃ
vṛjinavilayahetuṃ yaḥ śṛṇotīha bhaktyā ||
sa bhavati khalu pūrṇaḥ sarvakāmair abhīṣṭair
jayati ca suralokaṃ durlabhaṃ yajñahīnaiḥ || ❁ || (fol. 36r8–10)
«Colophon»
iti śrīpadmapurāṇe paṃcapaṃcāśatsāhasryāṃ saṃhitāyāṃ uttarakhaṃḍe māghamāhātmye vaśiṣṭhadīpasaṃvāde paṃcagarṃdharvakanyodvāho nāma paṃcamo ʼdhyāyaḥ || ❁ ||
vidhunagaghanaśāke jñe śive kāntipuryāṃ
nabhasi ca śitipakṣe devadatto dvijendraḥ ||
samalikhad atitūrṇaṃ māghamāhātmyam etat
purasamudayagītaṃ ‥ ‥ vairiprasādāt || ||
māghamāhātmyaṃ samāptaṃ śubhaṃ bhūyāt || graṃthasaṃkhyā 1438 (fol. 36r10–11)
Microfilm Details
Reel No. B 269/34
Date of Filming 30-04-1972
Exposures 41
Used Copy Kathmandu
Type of Film positive
Remarks
Catalogued by BK/RK
Date 24-08-2012
Bibliography